Declension table of ?jñapayamāna

Deva

NeuterSingularDualPlural
Nominativejñapayamānam jñapayamāne jñapayamānāni
Vocativejñapayamāna jñapayamāne jñapayamānāni
Accusativejñapayamānam jñapayamāne jñapayamānāni
Instrumentaljñapayamānena jñapayamānābhyām jñapayamānaiḥ
Dativejñapayamānāya jñapayamānābhyām jñapayamānebhyaḥ
Ablativejñapayamānāt jñapayamānābhyām jñapayamānebhyaḥ
Genitivejñapayamānasya jñapayamānayoḥ jñapayamānānām
Locativejñapayamāne jñapayamānayoḥ jñapayamāneṣu

Compound jñapayamāna -

Adverb -jñapayamānam -jñapayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria