Declension table of jñātukāma

Deva

NeuterSingularDualPlural
Nominativejñātukāmam jñātukāme jñātukāmāni
Vocativejñātukāma jñātukāme jñātukāmāni
Accusativejñātukāmam jñātukāme jñātukāmāni
Instrumentaljñātukāmena jñātukāmābhyām jñātukāmaiḥ
Dativejñātukāmāya jñātukāmābhyām jñātukāmebhyaḥ
Ablativejñātukāmāt jñātukāmābhyām jñātukāmebhyaḥ
Genitivejñātukāmasya jñātukāmayoḥ jñātukāmānām
Locativejñātukāme jñātukāmayoḥ jñātukāmeṣu

Compound jñātukāma -

Adverb -jñātukāmam -jñātukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria