Declension table of jñātukāma

Deva

MasculineSingularDualPlural
Nominativejñātukāmaḥ jñātukāmau jñātukāmāḥ
Vocativejñātukāma jñātukāmau jñātukāmāḥ
Accusativejñātukāmam jñātukāmau jñātukāmān
Instrumentaljñātukāmena jñātukāmābhyām jñātukāmaiḥ jñātukāmebhiḥ
Dativejñātukāmāya jñātukāmābhyām jñātukāmebhyaḥ
Ablativejñātukāmāt jñātukāmābhyām jñātukāmebhyaḥ
Genitivejñātukāmasya jñātukāmayoḥ jñātukāmānām
Locativejñātukāme jñātukāmayoḥ jñātukāmeṣu

Compound jñātukāma -

Adverb -jñātukāmam -jñātukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria