Declension table of jñātitva

Deva

MasculineSingularDualPlural
Nominativejñātitvaḥ jñātitvau jñātitvāḥ
Vocativejñātitva jñātitvau jñātitvāḥ
Accusativejñātitvam jñātitvau jñātitvān
Instrumentaljñātitvena jñātitvābhyām jñātitvaiḥ jñātitvebhiḥ
Dativejñātitvāya jñātitvābhyām jñātitvebhyaḥ
Ablativejñātitvāt jñātitvābhyām jñātitvebhyaḥ
Genitivejñātitvasya jñātitvayoḥ jñātitvānām
Locativejñātitve jñātitvayoḥ jñātitveṣu

Compound jñātitva -

Adverb -jñātitvam -jñātitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria