Declension table of ?jñātavya

Deva

NeuterSingularDualPlural
Nominativejñātavyam jñātavye jñātavyāni
Vocativejñātavya jñātavye jñātavyāni
Accusativejñātavyam jñātavye jñātavyāni
Instrumentaljñātavyena jñātavyābhyām jñātavyaiḥ
Dativejñātavyāya jñātavyābhyām jñātavyebhyaḥ
Ablativejñātavyāt jñātavyābhyām jñātavyebhyaḥ
Genitivejñātavyasya jñātavyayoḥ jñātavyānām
Locativejñātavye jñātavyayoḥ jñātavyeṣu

Compound jñātavya -

Adverb -jñātavyam -jñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria