Declension table of ?jñātavat

Deva

MasculineSingularDualPlural
Nominativejñātavān jñātavantau jñātavantaḥ
Vocativejñātavan jñātavantau jñātavantaḥ
Accusativejñātavantam jñātavantau jñātavataḥ
Instrumentaljñātavatā jñātavadbhyām jñātavadbhiḥ
Dativejñātavate jñātavadbhyām jñātavadbhyaḥ
Ablativejñātavataḥ jñātavadbhyām jñātavadbhyaḥ
Genitivejñātavataḥ jñātavatoḥ jñātavatām
Locativejñātavati jñātavatoḥ jñātavatsu

Compound jñātavat -

Adverb -jñātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria