Declension table of jñāta

Deva

NeuterSingularDualPlural
Nominativejñātam jñāte jñātāni
Vocativejñāta jñāte jñātāni
Accusativejñātam jñāte jñātāni
Instrumentaljñātena jñātābhyām jñātaiḥ
Dativejñātāya jñātābhyām jñātebhyaḥ
Ablativejñātāt jñātābhyām jñātebhyaḥ
Genitivejñātasya jñātayoḥ jñātānām
Locativejñāte jñātayoḥ jñāteṣu

Compound jñāta -

Adverb -jñātam -jñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria