Declension table of jñāta

Deva

MasculineSingularDualPlural
Nominativejñātaḥ jñātau jñātāḥ
Vocativejñāta jñātau jñātāḥ
Accusativejñātam jñātau jñātān
Instrumentaljñātena jñātābhyām jñātaiḥ jñātebhiḥ
Dativejñātāya jñātābhyām jñātebhyaḥ
Ablativejñātāt jñātābhyām jñātebhyaḥ
Genitivejñātasya jñātayoḥ jñātānām
Locativejñāte jñātayoḥ jñāteṣu

Compound jñāta -

Adverb -jñātam -jñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria