Declension table of ?jñāpyamāna

Deva

MasculineSingularDualPlural
Nominativejñāpyamānaḥ jñāpyamānau jñāpyamānāḥ
Vocativejñāpyamāna jñāpyamānau jñāpyamānāḥ
Accusativejñāpyamānam jñāpyamānau jñāpyamānān
Instrumentaljñāpyamānena jñāpyamānābhyām jñāpyamānaiḥ jñāpyamānebhiḥ
Dativejñāpyamānāya jñāpyamānābhyām jñāpyamānebhyaḥ
Ablativejñāpyamānāt jñāpyamānābhyām jñāpyamānebhyaḥ
Genitivejñāpyamānasya jñāpyamānayoḥ jñāpyamānānām
Locativejñāpyamāne jñāpyamānayoḥ jñāpyamāneṣu

Compound jñāpyamāna -

Adverb -jñāpyamānam -jñāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria