Declension table of jñāpya

Deva

MasculineSingularDualPlural
Nominativejñāpyaḥ jñāpyau jñāpyāḥ
Vocativejñāpya jñāpyau jñāpyāḥ
Accusativejñāpyam jñāpyau jñāpyān
Instrumentaljñāpyena jñāpyābhyām jñāpyaiḥ jñāpyebhiḥ
Dativejñāpyāya jñāpyābhyām jñāpyebhyaḥ
Ablativejñāpyāt jñāpyābhyām jñāpyebhyaḥ
Genitivejñāpyasya jñāpyayoḥ jñāpyānām
Locativejñāpye jñāpyayoḥ jñāpyeṣu

Compound jñāpya -

Adverb -jñāpyam -jñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria