Declension table of ?jñāpitavat

Deva

MasculineSingularDualPlural
Nominativejñāpitavān jñāpitavantau jñāpitavantaḥ
Vocativejñāpitavan jñāpitavantau jñāpitavantaḥ
Accusativejñāpitavantam jñāpitavantau jñāpitavataḥ
Instrumentaljñāpitavatā jñāpitavadbhyām jñāpitavadbhiḥ
Dativejñāpitavate jñāpitavadbhyām jñāpitavadbhyaḥ
Ablativejñāpitavataḥ jñāpitavadbhyām jñāpitavadbhyaḥ
Genitivejñāpitavataḥ jñāpitavatoḥ jñāpitavatām
Locativejñāpitavati jñāpitavatoḥ jñāpitavatsu

Compound jñāpitavat -

Adverb -jñāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria