Declension table of jñāpita

Deva

NeuterSingularDualPlural
Nominativejñāpitam jñāpite jñāpitāni
Vocativejñāpita jñāpite jñāpitāni
Accusativejñāpitam jñāpite jñāpitāni
Instrumentaljñāpitena jñāpitābhyām jñāpitaiḥ
Dativejñāpitāya jñāpitābhyām jñāpitebhyaḥ
Ablativejñāpitāt jñāpitābhyām jñāpitebhyaḥ
Genitivejñāpitasya jñāpitayoḥ jñāpitānām
Locativejñāpite jñāpitayoḥ jñāpiteṣu

Compound jñāpita -

Adverb -jñāpitam -jñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria