Declension table of jñāpita

Deva

MasculineSingularDualPlural
Nominativejñāpitaḥ jñāpitau jñāpitāḥ
Vocativejñāpita jñāpitau jñāpitāḥ
Accusativejñāpitam jñāpitau jñāpitān
Instrumentaljñāpitena jñāpitābhyām jñāpitaiḥ jñāpitebhiḥ
Dativejñāpitāya jñāpitābhyām jñāpitebhyaḥ
Ablativejñāpitāt jñāpitābhyām jñāpitebhyaḥ
Genitivejñāpitasya jñāpitayoḥ jñāpitānām
Locativejñāpite jñāpitayoḥ jñāpiteṣu

Compound jñāpita -

Adverb -jñāpitam -jñāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria