Declension table of ?jñāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativejñāpayiṣyat jñāpayiṣyantī jñāpayiṣyatī jñāpayiṣyanti
Vocativejñāpayiṣyat jñāpayiṣyantī jñāpayiṣyatī jñāpayiṣyanti
Accusativejñāpayiṣyat jñāpayiṣyantī jñāpayiṣyatī jñāpayiṣyanti
Instrumentaljñāpayiṣyatā jñāpayiṣyadbhyām jñāpayiṣyadbhiḥ
Dativejñāpayiṣyate jñāpayiṣyadbhyām jñāpayiṣyadbhyaḥ
Ablativejñāpayiṣyataḥ jñāpayiṣyadbhyām jñāpayiṣyadbhyaḥ
Genitivejñāpayiṣyataḥ jñāpayiṣyatoḥ jñāpayiṣyatām
Locativejñāpayiṣyati jñāpayiṣyatoḥ jñāpayiṣyatsu

Adverb -jñāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria