Declension table of ?jñāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativejñāpayiṣyan jñāpayiṣyantau jñāpayiṣyantaḥ
Vocativejñāpayiṣyan jñāpayiṣyantau jñāpayiṣyantaḥ
Accusativejñāpayiṣyantam jñāpayiṣyantau jñāpayiṣyataḥ
Instrumentaljñāpayiṣyatā jñāpayiṣyadbhyām jñāpayiṣyadbhiḥ
Dativejñāpayiṣyate jñāpayiṣyadbhyām jñāpayiṣyadbhyaḥ
Ablativejñāpayiṣyataḥ jñāpayiṣyadbhyām jñāpayiṣyadbhyaḥ
Genitivejñāpayiṣyataḥ jñāpayiṣyatoḥ jñāpayiṣyatām
Locativejñāpayiṣyati jñāpayiṣyatoḥ jñāpayiṣyatsu

Compound jñāpayiṣyat -

Adverb -jñāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria