सुबन्तावली ?ज्ञापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाज्ञापयिष्यमाणः ज्ञापयिष्यमाणौ ज्ञापयिष्यमाणाः
सम्बोधनम्ज्ञापयिष्यमाण ज्ञापयिष्यमाणौ ज्ञापयिष्यमाणाः
द्वितीयाज्ञापयिष्यमाणम् ज्ञापयिष्यमाणौ ज्ञापयिष्यमाणान्
तृतीयाज्ञापयिष्यमाणेन ज्ञापयिष्यमाणाभ्याम् ज्ञापयिष्यमाणैः ज्ञापयिष्यमाणेभिः
चतुर्थीज्ञापयिष्यमाणाय ज्ञापयिष्यमाणाभ्याम् ज्ञापयिष्यमाणेभ्यः
पञ्चमीज्ञापयिष्यमाणात् ज्ञापयिष्यमाणाभ्याम् ज्ञापयिष्यमाणेभ्यः
षष्ठीज्ञापयिष्यमाणस्य ज्ञापयिष्यमाणयोः ज्ञापयिष्यमाणानाम्
सप्तमीज्ञापयिष्यमाणे ज्ञापयिष्यमाणयोः ज्ञापयिष्यमाणेषु

समास ज्ञापयिष्यमाण

अव्यय ॰ज्ञापयिष्यमाणम् ॰ज्ञापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria