Declension table of ?jñāpayat

Deva

MasculineSingularDualPlural
Nominativejñāpayan jñāpayantau jñāpayantaḥ
Vocativejñāpayan jñāpayantau jñāpayantaḥ
Accusativejñāpayantam jñāpayantau jñāpayataḥ
Instrumentaljñāpayatā jñāpayadbhyām jñāpayadbhiḥ
Dativejñāpayate jñāpayadbhyām jñāpayadbhyaḥ
Ablativejñāpayataḥ jñāpayadbhyām jñāpayadbhyaḥ
Genitivejñāpayataḥ jñāpayatoḥ jñāpayatām
Locativejñāpayati jñāpayatoḥ jñāpayatsu

Compound jñāpayat -

Adverb -jñāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria