Declension table of ?jñāpayamānā

Deva

FeminineSingularDualPlural
Nominativejñāpayamānā jñāpayamāne jñāpayamānāḥ
Vocativejñāpayamāne jñāpayamāne jñāpayamānāḥ
Accusativejñāpayamānām jñāpayamāne jñāpayamānāḥ
Instrumentaljñāpayamānayā jñāpayamānābhyām jñāpayamānābhiḥ
Dativejñāpayamānāyai jñāpayamānābhyām jñāpayamānābhyaḥ
Ablativejñāpayamānāyāḥ jñāpayamānābhyām jñāpayamānābhyaḥ
Genitivejñāpayamānāyāḥ jñāpayamānayoḥ jñāpayamānānām
Locativejñāpayamānāyām jñāpayamānayoḥ jñāpayamānāsu

Adverb -jñāpayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria