Declension table of ?jñāpayamāna

Deva

NeuterSingularDualPlural
Nominativejñāpayamānam jñāpayamāne jñāpayamānāni
Vocativejñāpayamāna jñāpayamāne jñāpayamānāni
Accusativejñāpayamānam jñāpayamāne jñāpayamānāni
Instrumentaljñāpayamānena jñāpayamānābhyām jñāpayamānaiḥ
Dativejñāpayamānāya jñāpayamānābhyām jñāpayamānebhyaḥ
Ablativejñāpayamānāt jñāpayamānābhyām jñāpayamānebhyaḥ
Genitivejñāpayamānasya jñāpayamānayoḥ jñāpayamānānām
Locativejñāpayamāne jñāpayamānayoḥ jñāpayamāneṣu

Compound jñāpayamāna -

Adverb -jñāpayamānam -jñāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria