Declension table of jñāpana

Deva

NeuterSingularDualPlural
Nominativejñāpanam jñāpane jñāpanāni
Vocativejñāpana jñāpane jñāpanāni
Accusativejñāpanam jñāpane jñāpanāni
Instrumentaljñāpanena jñāpanābhyām jñāpanaiḥ
Dativejñāpanāya jñāpanābhyām jñāpanebhyaḥ
Ablativejñāpanāt jñāpanābhyām jñāpanebhyaḥ
Genitivejñāpanasya jñāpanayoḥ jñāpanānām
Locativejñāpane jñāpanayoḥ jñāpaneṣu

Compound jñāpana -

Adverb -jñāpanam -jñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria