Declension table of ?jñāpakasiddhā

Deva

FeminineSingularDualPlural
Nominativejñāpakasiddhā jñāpakasiddhe jñāpakasiddhāḥ
Vocativejñāpakasiddhe jñāpakasiddhe jñāpakasiddhāḥ
Accusativejñāpakasiddhām jñāpakasiddhe jñāpakasiddhāḥ
Instrumentaljñāpakasiddhayā jñāpakasiddhābhyām jñāpakasiddhābhiḥ
Dativejñāpakasiddhāyai jñāpakasiddhābhyām jñāpakasiddhābhyaḥ
Ablativejñāpakasiddhāyāḥ jñāpakasiddhābhyām jñāpakasiddhābhyaḥ
Genitivejñāpakasiddhāyāḥ jñāpakasiddhayoḥ jñāpakasiddhānām
Locativejñāpakasiddhāyām jñāpakasiddhayoḥ jñāpakasiddhāsu

Adverb -jñāpakasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria