Declension table of jñāpakasiddha

Deva

NeuterSingularDualPlural
Nominativejñāpakasiddham jñāpakasiddhe jñāpakasiddhāni
Vocativejñāpakasiddha jñāpakasiddhe jñāpakasiddhāni
Accusativejñāpakasiddham jñāpakasiddhe jñāpakasiddhāni
Instrumentaljñāpakasiddhena jñāpakasiddhābhyām jñāpakasiddhaiḥ
Dativejñāpakasiddhāya jñāpakasiddhābhyām jñāpakasiddhebhyaḥ
Ablativejñāpakasiddhāt jñāpakasiddhābhyām jñāpakasiddhebhyaḥ
Genitivejñāpakasiddhasya jñāpakasiddhayoḥ jñāpakasiddhānām
Locativejñāpakasiddhe jñāpakasiddhayoḥ jñāpakasiddheṣu

Compound jñāpakasiddha -

Adverb -jñāpakasiddham -jñāpakasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria