Declension table of jñāpakasiddha

Deva

MasculineSingularDualPlural
Nominativejñāpakasiddhaḥ jñāpakasiddhau jñāpakasiddhāḥ
Vocativejñāpakasiddha jñāpakasiddhau jñāpakasiddhāḥ
Accusativejñāpakasiddham jñāpakasiddhau jñāpakasiddhān
Instrumentaljñāpakasiddhena jñāpakasiddhābhyām jñāpakasiddhaiḥ jñāpakasiddhebhiḥ
Dativejñāpakasiddhāya jñāpakasiddhābhyām jñāpakasiddhebhyaḥ
Ablativejñāpakasiddhāt jñāpakasiddhābhyām jñāpakasiddhebhyaḥ
Genitivejñāpakasiddhasya jñāpakasiddhayoḥ jñāpakasiddhānām
Locativejñāpakasiddhe jñāpakasiddhayoḥ jñāpakasiddheṣu

Compound jñāpakasiddha -

Adverb -jñāpakasiddham -jñāpakasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria