Declension table of jñāpakahetu

Deva

MasculineSingularDualPlural
Nominativejñāpakahetuḥ jñāpakahetū jñāpakahetavaḥ
Vocativejñāpakaheto jñāpakahetū jñāpakahetavaḥ
Accusativejñāpakahetum jñāpakahetū jñāpakahetūn
Instrumentaljñāpakahetunā jñāpakahetubhyām jñāpakahetubhiḥ
Dativejñāpakahetave jñāpakahetubhyām jñāpakahetubhyaḥ
Ablativejñāpakahetoḥ jñāpakahetubhyām jñāpakahetubhyaḥ
Genitivejñāpakahetoḥ jñāpakahetvoḥ jñāpakahetūnām
Locativejñāpakahetau jñāpakahetvoḥ jñāpakahetuṣu

Compound jñāpakahetu -

Adverb -jñāpakahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria