Declension table of jñāpaka

Deva

NeuterSingularDualPlural
Nominativejñāpakam jñāpake jñāpakāni
Vocativejñāpaka jñāpake jñāpakāni
Accusativejñāpakam jñāpake jñāpakāni
Instrumentaljñāpakena jñāpakābhyām jñāpakaiḥ
Dativejñāpakāya jñāpakābhyām jñāpakebhyaḥ
Ablativejñāpakāt jñāpakābhyām jñāpakebhyaḥ
Genitivejñāpakasya jñāpakayoḥ jñāpakānām
Locativejñāpake jñāpakayoḥ jñāpakeṣu

Compound jñāpaka -

Adverb -jñāpakam -jñāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria