Declension table of ?jñānīya

Deva

NeuterSingularDualPlural
Nominativejñānīyam jñānīye jñānīyāni
Vocativejñānīya jñānīye jñānīyāni
Accusativejñānīyam jñānīye jñānīyāni
Instrumentaljñānīyena jñānīyābhyām jñānīyaiḥ
Dativejñānīyāya jñānīyābhyām jñānīyebhyaḥ
Ablativejñānīyāt jñānīyābhyām jñānīyebhyaḥ
Genitivejñānīyasya jñānīyayoḥ jñānīyānām
Locativejñānīye jñānīyayoḥ jñānīyeṣu

Compound jñānīya -

Adverb -jñānīyam -jñānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria