Declension table of ?jñānīya

Deva

MasculineSingularDualPlural
Nominativejñānīyaḥ jñānīyau jñānīyāḥ
Vocativejñānīya jñānīyau jñānīyāḥ
Accusativejñānīyam jñānīyau jñānīyān
Instrumentaljñānīyena jñānīyābhyām jñānīyaiḥ jñānīyebhiḥ
Dativejñānīyāya jñānīyābhyām jñānīyebhyaḥ
Ablativejñānīyāt jñānīyābhyām jñānīyebhyaḥ
Genitivejñānīyasya jñānīyayoḥ jñānīyānām
Locativejñānīye jñānīyayoḥ jñānīyeṣu

Compound jñānīya -

Adverb -jñānīyam -jñānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria