Declension table of jñāneśvara

Deva

MasculineSingularDualPlural
Nominativejñāneśvaraḥ jñāneśvarau jñāneśvarāḥ
Vocativejñāneśvara jñāneśvarau jñāneśvarāḥ
Accusativejñāneśvaram jñāneśvarau jñāneśvarān
Instrumentaljñāneśvareṇa jñāneśvarābhyām jñāneśvaraiḥ jñāneśvarebhiḥ
Dativejñāneśvarāya jñāneśvarābhyām jñāneśvarebhyaḥ
Ablativejñāneśvarāt jñāneśvarābhyām jñāneśvarebhyaḥ
Genitivejñāneśvarasya jñāneśvarayoḥ jñāneśvarāṇām
Locativejñāneśvare jñāneśvarayoḥ jñāneśvareṣu

Compound jñāneśvara -

Adverb -jñāneśvaram -jñāneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria