Declension table of jñānendriya

Deva

MasculineSingularDualPlural
Nominativejñānendriyaḥ jñānendriyau jñānendriyāḥ
Vocativejñānendriya jñānendriyau jñānendriyāḥ
Accusativejñānendriyam jñānendriyau jñānendriyān
Instrumentaljñānendriyeṇa jñānendriyābhyām jñānendriyaiḥ jñānendriyebhiḥ
Dativejñānendriyāya jñānendriyābhyām jñānendriyebhyaḥ
Ablativejñānendriyāt jñānendriyābhyām jñānendriyebhyaḥ
Genitivejñānendriyasya jñānendriyayoḥ jñānendriyāṇām
Locativejñānendriye jñānendriyayoḥ jñānendriyeṣu

Compound jñānendriya -

Adverb -jñānendriyam -jñānendriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria