Declension table of jñānendra

Deva

MasculineSingularDualPlural
Nominativejñānendraḥ jñānendrau jñānendrāḥ
Vocativejñānendra jñānendrau jñānendrāḥ
Accusativejñānendram jñānendrau jñānendrān
Instrumentaljñānendreṇa jñānendrābhyām jñānendraiḥ jñānendrebhiḥ
Dativejñānendrāya jñānendrābhyām jñānendrebhyaḥ
Ablativejñānendrāt jñānendrābhyām jñānendrebhyaḥ
Genitivejñānendrasya jñānendrayoḥ jñānendrāṇām
Locativejñānendre jñānendrayoḥ jñānendreṣu

Compound jñānendra -

Adverb -jñānendram -jñānendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria