Declension table of jñānaśrīmitra

Deva

MasculineSingularDualPlural
Nominativejñānaśrīmitraḥ jñānaśrīmitrau jñānaśrīmitrāḥ
Vocativejñānaśrīmitra jñānaśrīmitrau jñānaśrīmitrāḥ
Accusativejñānaśrīmitram jñānaśrīmitrau jñānaśrīmitrān
Instrumentaljñānaśrīmitreṇa jñānaśrīmitrābhyām jñānaśrīmitraiḥ jñānaśrīmitrebhiḥ
Dativejñānaśrīmitrāya jñānaśrīmitrābhyām jñānaśrīmitrebhyaḥ
Ablativejñānaśrīmitrāt jñānaśrīmitrābhyām jñānaśrīmitrebhyaḥ
Genitivejñānaśrīmitrasya jñānaśrīmitrayoḥ jñānaśrīmitrāṇām
Locativejñānaśrīmitre jñānaśrīmitrayoḥ jñānaśrīmitreṣu

Compound jñānaśrīmitra -

Adverb -jñānaśrīmitram -jñānaśrīmitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria