Declension table of ?jñānavatī

Deva

FeminineSingularDualPlural
Nominativejñānavatī jñānavatyau jñānavatyaḥ
Vocativejñānavati jñānavatyau jñānavatyaḥ
Accusativejñānavatīm jñānavatyau jñānavatīḥ
Instrumentaljñānavatyā jñānavatībhyām jñānavatībhiḥ
Dativejñānavatyai jñānavatībhyām jñānavatībhyaḥ
Ablativejñānavatyāḥ jñānavatībhyām jñānavatībhyaḥ
Genitivejñānavatyāḥ jñānavatyoḥ jñānavatīnām
Locativejñānavatyām jñānavatyoḥ jñānavatīṣu

Compound jñānavati - jñānavatī -

Adverb -jñānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria