Declension table of jñānavat

Deva

NeuterSingularDualPlural
Nominativejñānavat jñānavantī jñānavatī jñānavanti
Vocativejñānavat jñānavantī jñānavatī jñānavanti
Accusativejñānavat jñānavantī jñānavatī jñānavanti
Instrumentaljñānavatā jñānavadbhyām jñānavadbhiḥ
Dativejñānavate jñānavadbhyām jñānavadbhyaḥ
Ablativejñānavataḥ jñānavadbhyām jñānavadbhyaḥ
Genitivejñānavataḥ jñānavatoḥ jñānavatām
Locativejñānavati jñānavatoḥ jñānavatsu

Adverb -jñānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria