Declension table of jñānavṛddha

Deva

NeuterSingularDualPlural
Nominativejñānavṛddham jñānavṛddhe jñānavṛddhāni
Vocativejñānavṛddha jñānavṛddhe jñānavṛddhāni
Accusativejñānavṛddham jñānavṛddhe jñānavṛddhāni
Instrumentaljñānavṛddhena jñānavṛddhābhyām jñānavṛddhaiḥ
Dativejñānavṛddhāya jñānavṛddhābhyām jñānavṛddhebhyaḥ
Ablativejñānavṛddhāt jñānavṛddhābhyām jñānavṛddhebhyaḥ
Genitivejñānavṛddhasya jñānavṛddhayoḥ jñānavṛddhānām
Locativejñānavṛddhe jñānavṛddhayoḥ jñānavṛddheṣu

Compound jñānavṛddha -

Adverb -jñānavṛddham -jñānavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria