Declension table of jñānatva

Deva

NeuterSingularDualPlural
Nominativejñānatvam jñānatve jñānatvāni
Vocativejñānatva jñānatve jñānatvāni
Accusativejñānatvam jñānatve jñānatvāni
Instrumentaljñānatvena jñānatvābhyām jñānatvaiḥ
Dativejñānatvāya jñānatvābhyām jñānatvebhyaḥ
Ablativejñānatvāt jñānatvābhyām jñānatvebhyaḥ
Genitivejñānatvasya jñānatvayoḥ jñānatvānām
Locativejñānatve jñānatvayoḥ jñānatveṣu

Compound jñānatva -

Adverb -jñānatvam -jñānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria