Declension table of jñānasampanna

Deva

MasculineSingularDualPlural
Nominativejñānasampannaḥ jñānasampannau jñānasampannāḥ
Vocativejñānasampanna jñānasampannau jñānasampannāḥ
Accusativejñānasampannam jñānasampannau jñānasampannān
Instrumentaljñānasampannena jñānasampannābhyām jñānasampannaiḥ jñānasampannebhiḥ
Dativejñānasampannāya jñānasampannābhyām jñānasampannebhyaḥ
Ablativejñānasampannāt jñānasampannābhyām jñānasampannebhyaḥ
Genitivejñānasampannasya jñānasampannayoḥ jñānasampannānām
Locativejñānasampanne jñānasampannayoḥ jñānasampanneṣu

Compound jñānasampanna -

Adverb -jñānasampannam -jñānasampannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria