Declension table of jñānapaṭṭa

Deva

MasculineSingularDualPlural
Nominativejñānapaṭṭaḥ jñānapaṭṭau jñānapaṭṭāḥ
Vocativejñānapaṭṭa jñānapaṭṭau jñānapaṭṭāḥ
Accusativejñānapaṭṭam jñānapaṭṭau jñānapaṭṭān
Instrumentaljñānapaṭṭena jñānapaṭṭābhyām jñānapaṭṭaiḥ jñānapaṭṭebhiḥ
Dativejñānapaṭṭāya jñānapaṭṭābhyām jñānapaṭṭebhyaḥ
Ablativejñānapaṭṭāt jñānapaṭṭābhyām jñānapaṭṭebhyaḥ
Genitivejñānapaṭṭasya jñānapaṭṭayoḥ jñānapaṭṭānām
Locativejñānapaṭṭe jñānapaṭṭayoḥ jñānapaṭṭeṣu

Compound jñānapaṭṭa -

Adverb -jñānapaṭṭam -jñānapaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria