Declension table of jñānapañcamī

Deva

FeminineSingularDualPlural
Nominativejñānapañcamī jñānapañcamyau jñānapañcamyaḥ
Vocativejñānapañcami jñānapañcamyau jñānapañcamyaḥ
Accusativejñānapañcamīm jñānapañcamyau jñānapañcamīḥ
Instrumentaljñānapañcamyā jñānapañcamībhyām jñānapañcamībhiḥ
Dativejñānapañcamyai jñānapañcamībhyām jñānapañcamībhyaḥ
Ablativejñānapañcamyāḥ jñānapañcamībhyām jñānapañcamībhyaḥ
Genitivejñānapañcamyāḥ jñānapañcamyoḥ jñānapañcamīnām
Locativejñānapañcamyām jñānapañcamyoḥ jñānapañcamīṣu

Compound jñānapañcami - jñānapañcamī -

Adverb -jñānapañcami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria