Declension table of jñānanetra

Deva

MasculineSingularDualPlural
Nominativejñānanetraḥ jñānanetrau jñānanetrāḥ
Vocativejñānanetra jñānanetrau jñānanetrāḥ
Accusativejñānanetram jñānanetrau jñānanetrān
Instrumentaljñānanetreṇa jñānanetrābhyām jñānanetraiḥ jñānanetrebhiḥ
Dativejñānanetrāya jñānanetrābhyām jñānanetrebhyaḥ
Ablativejñānanetrāt jñānanetrābhyām jñānanetrebhyaḥ
Genitivejñānanetrasya jñānanetrayoḥ jñānanetrāṇām
Locativejñānanetre jñānanetrayoḥ jñānanetreṣu

Compound jñānanetra -

Adverb -jñānanetram -jñānanetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria