Declension table of jñānalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativejñānalakṣaṇam jñānalakṣaṇe jñānalakṣaṇāni
Vocativejñānalakṣaṇa jñānalakṣaṇe jñānalakṣaṇāni
Accusativejñānalakṣaṇam jñānalakṣaṇe jñānalakṣaṇāni
Instrumentaljñānalakṣaṇena jñānalakṣaṇābhyām jñānalakṣaṇaiḥ
Dativejñānalakṣaṇāya jñānalakṣaṇābhyām jñānalakṣaṇebhyaḥ
Ablativejñānalakṣaṇāt jñānalakṣaṇābhyām jñānalakṣaṇebhyaḥ
Genitivejñānalakṣaṇasya jñānalakṣaṇayoḥ jñānalakṣaṇānām
Locativejñānalakṣaṇe jñānalakṣaṇayoḥ jñānalakṣaṇeṣu

Compound jñānalakṣaṇa -

Adverb -jñānalakṣaṇam -jñānalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria