Declension table of jñānakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativejñānakhaṇḍaḥ jñānakhaṇḍau jñānakhaṇḍāḥ
Vocativejñānakhaṇḍa jñānakhaṇḍau jñānakhaṇḍāḥ
Accusativejñānakhaṇḍam jñānakhaṇḍau jñānakhaṇḍān
Instrumentaljñānakhaṇḍena jñānakhaṇḍābhyām jñānakhaṇḍaiḥ jñānakhaṇḍebhiḥ
Dativejñānakhaṇḍāya jñānakhaṇḍābhyām jñānakhaṇḍebhyaḥ
Ablativejñānakhaṇḍāt jñānakhaṇḍābhyām jñānakhaṇḍebhyaḥ
Genitivejñānakhaṇḍasya jñānakhaṇḍayoḥ jñānakhaṇḍānām
Locativejñānakhaṇḍe jñānakhaṇḍayoḥ jñānakhaṇḍeṣu

Compound jñānakhaṇḍa -

Adverb -jñānakhaṇḍam -jñānakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria