Declension table of jñānakhaḍga

Deva

MasculineSingularDualPlural
Nominativejñānakhaḍgaḥ jñānakhaḍgau jñānakhaḍgāḥ
Vocativejñānakhaḍga jñānakhaḍgau jñānakhaḍgāḥ
Accusativejñānakhaḍgam jñānakhaḍgau jñānakhaḍgān
Instrumentaljñānakhaḍgena jñānakhaḍgābhyām jñānakhaḍgaiḥ jñānakhaḍgebhiḥ
Dativejñānakhaḍgāya jñānakhaḍgābhyām jñānakhaḍgebhyaḥ
Ablativejñānakhaḍgāt jñānakhaḍgābhyām jñānakhaḍgebhyaḥ
Genitivejñānakhaḍgasya jñānakhaḍgayoḥ jñānakhaḍgānām
Locativejñānakhaḍge jñānakhaḍgayoḥ jñānakhaḍgeṣu

Compound jñānakhaḍga -

Adverb -jñānakhaḍgam -jñānakhaḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria