Declension table of jñānakarmasamuccayavāda

Deva

MasculineSingularDualPlural
Nominativejñānakarmasamuccayavādaḥ jñānakarmasamuccayavādau jñānakarmasamuccayavādāḥ
Vocativejñānakarmasamuccayavāda jñānakarmasamuccayavādau jñānakarmasamuccayavādāḥ
Accusativejñānakarmasamuccayavādam jñānakarmasamuccayavādau jñānakarmasamuccayavādān
Instrumentaljñānakarmasamuccayavādena jñānakarmasamuccayavādābhyām jñānakarmasamuccayavādaiḥ jñānakarmasamuccayavādebhiḥ
Dativejñānakarmasamuccayavādāya jñānakarmasamuccayavādābhyām jñānakarmasamuccayavādebhyaḥ
Ablativejñānakarmasamuccayavādāt jñānakarmasamuccayavādābhyām jñānakarmasamuccayavādebhyaḥ
Genitivejñānakarmasamuccayavādasya jñānakarmasamuccayavādayoḥ jñānakarmasamuccayavādānām
Locativejñānakarmasamuccayavāde jñānakarmasamuccayavādayoḥ jñānakarmasamuccayavādeṣu

Compound jñānakarmasamuccayavāda -

Adverb -jñānakarmasamuccayavādam -jñānakarmasamuccayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria