सुबन्तावली ज्ञानकर्मसमुच्चय

Roma

पुमान्एकद्विबहु
प्रथमाज्ञानकर्मसमुच्चयः ज्ञानकर्मसमुच्चयौ ज्ञानकर्मसमुच्चयाः
सम्बोधनम्ज्ञानकर्मसमुच्चय ज्ञानकर्मसमुच्चयौ ज्ञानकर्मसमुच्चयाः
द्वितीयाज्ञानकर्मसमुच्चयम् ज्ञानकर्मसमुच्चयौ ज्ञानकर्मसमुच्चयान्
तृतीयाज्ञानकर्मसमुच्चयेन ज्ञानकर्मसमुच्चयाभ्याम् ज्ञानकर्मसमुच्चयैः ज्ञानकर्मसमुच्चयेभिः
चतुर्थीज्ञानकर्मसमुच्चयाय ज्ञानकर्मसमुच्चयाभ्याम् ज्ञानकर्मसमुच्चयेभ्यः
पञ्चमीज्ञानकर्मसमुच्चयात् ज्ञानकर्मसमुच्चयाभ्याम् ज्ञानकर्मसमुच्चयेभ्यः
षष्ठीज्ञानकर्मसमुच्चयस्य ज्ञानकर्मसमुच्चययोः ज्ञानकर्मसमुच्चयानाम्
सप्तमीज्ञानकर्मसमुच्चये ज्ञानकर्मसमुच्चययोः ज्ञानकर्मसमुच्चयेषु

समास ज्ञानकर्मसमुच्चय

अव्यय ॰ज्ञानकर्मसमुच्चयम् ॰ज्ञानकर्मसमुच्चयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria