Declension table of jñānadīkṣā

Deva

FeminineSingularDualPlural
Nominativejñānadīkṣā jñānadīkṣe jñānadīkṣāḥ
Vocativejñānadīkṣe jñānadīkṣe jñānadīkṣāḥ
Accusativejñānadīkṣām jñānadīkṣe jñānadīkṣāḥ
Instrumentaljñānadīkṣayā jñānadīkṣābhyām jñānadīkṣābhiḥ
Dativejñānadīkṣāyai jñānadīkṣābhyām jñānadīkṣābhyaḥ
Ablativejñānadīkṣāyāḥ jñānadīkṣābhyām jñānadīkṣābhyaḥ
Genitivejñānadīkṣāyāḥ jñānadīkṣayoḥ jñānadīkṣāṇām
Locativejñānadīkṣāyām jñānadīkṣayoḥ jñānadīkṣāsu

Adverb -jñānadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria