Declension table of jñānadeva

Deva

MasculineSingularDualPlural
Nominativejñānadevaḥ jñānadevau jñānadevāḥ
Vocativejñānadeva jñānadevau jñānadevāḥ
Accusativejñānadevam jñānadevau jñānadevān
Instrumentaljñānadevena jñānadevābhyām jñānadevaiḥ jñānadevebhiḥ
Dativejñānadevāya jñānadevābhyām jñānadevebhyaḥ
Ablativejñānadevāt jñānadevābhyām jñānadevebhyaḥ
Genitivejñānadevasya jñānadevayoḥ jñānadevānām
Locativejñānadeve jñānadevayoḥ jñānadeveṣu

Compound jñānadeva -

Adverb -jñānadevam -jñānadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria