Declension table of jñānātma

Deva

MasculineSingularDualPlural
Nominativejñānātmaḥ jñānātmau jñānātmāḥ
Vocativejñānātma jñānātmau jñānātmāḥ
Accusativejñānātmam jñānātmau jñānātmān
Instrumentaljñānātmena jñānātmābhyām jñānātmaiḥ jñānātmebhiḥ
Dativejñānātmāya jñānātmābhyām jñānātmebhyaḥ
Ablativejñānātmāt jñānātmābhyām jñānātmebhyaḥ
Genitivejñānātmasya jñānātmayoḥ jñānātmānām
Locativejñānātme jñānātmayoḥ jñānātmeṣu

Compound jñānātma -

Adverb -jñānātmam -jñānātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria