Declension table of jñānākāra

Deva

MasculineSingularDualPlural
Nominativejñānākāraḥ jñānākārau jñānākārāḥ
Vocativejñānākāra jñānākārau jñānākārāḥ
Accusativejñānākāram jñānākārau jñānākārān
Instrumentaljñānākāreṇa jñānākārābhyām jñānākāraiḥ jñānākārebhiḥ
Dativejñānākārāya jñānākārābhyām jñānākārebhyaḥ
Ablativejñānākārāt jñānākārābhyām jñānākārebhyaḥ
Genitivejñānākārasya jñānākārayoḥ jñānākārāṇām
Locativejñānākāre jñānākārayoḥ jñānākāreṣu

Compound jñānākāra -

Adverb -jñānākāram -jñānākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria