Declension table of jñānādhikāra

Deva

MasculineSingularDualPlural
Nominativejñānādhikāraḥ jñānādhikārau jñānādhikārāḥ
Vocativejñānādhikāra jñānādhikārau jñānādhikārāḥ
Accusativejñānādhikāram jñānādhikārau jñānādhikārān
Instrumentaljñānādhikāreṇa jñānādhikārābhyām jñānādhikāraiḥ jñānādhikārebhiḥ
Dativejñānādhikārāya jñānādhikārābhyām jñānādhikārebhyaḥ
Ablativejñānādhikārāt jñānādhikārābhyām jñānādhikārebhyaḥ
Genitivejñānādhikārasya jñānādhikārayoḥ jñānādhikārāṇām
Locativejñānādhikāre jñānādhikārayoḥ jñānādhikāreṣu

Compound jñānādhikāra -

Adverb -jñānādhikāram -jñānādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria