Declension table of jñāna

Deva

NeuterSingularDualPlural
Nominativejñānam jñāne jñānāni
Vocativejñāna jñāne jñānāni
Accusativejñānam jñāne jñānāni
Instrumentaljñānena jñānābhyām jñānaiḥ
Dativejñānāya jñānābhyām jñānebhyaḥ
Ablativejñānāt jñānābhyām jñānebhyaḥ
Genitivejñānasya jñānayoḥ jñānānām
Locativejñāne jñānayoḥ jñāneṣu

Compound jñāna -

Adverb -jñānam -jñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria